Bhadracaryādeśanā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West

Bhadracaryādeśanā

I


yāvata keci daśad-diśi loke

sarva-triyadhva-gatā nara-siṁhāḥ

tān ahu vandami sarvi aśeṣān

kāyatu vāca manena prasannaḥ|


(1)


II


kṣetra-rajopana-kāya-pramāṇaiḥ

sarva-jināna karomi praṇāmam

sarva-jinābhimukhena manena

bhadra-carī-praṇidhāna-balena|


III


eka-rajāgri rajopama-buddhā

buddha-sutāna niṣaṇṇaku madhye

evam aśeṣata dharmata-dhātuṁ

sarvādhimucyami pūrṇa jinebhiḥ|


(2)


IV


teṣu ca akṣaya-varṇa-samudrān

sarva-svarāṅga-samudra-rutebhiḥ

sarva-jināna guṇān bhaṇamānas

tān sugatān stavamī ahu sarvān|


V


puṣpa-varebhi ca mālya-varebhir

vādya-vilepana-chatra-varebhiḥ


(3)


dīpa-varebhi ca dhūpa-varebhiḥ

pūjana teṣu jināna karomi|


VI


vastra-varebhi ca gandha-varebhiś

cūrṇa-puṭebhi ca meru-samebhiḥ

sarva-viśiṣṭa-viyūha-varebhiḥ

pūjana teṣu jināna karomi|


VII 


yā ca anuttara pūja udārā

tān adhimucyami sarva-jinānām

bhadra-carī-adhimukti-balena

vandami pūjayamī jina sarvān|


(4)


VIII


yac ca kṛtaṁ mayi pāpu bhaveyyā

rāgatu dveṣatu moha-vaśena

kāyatu vāca manena tathaiva

taṁ  pratideśayamī ahu sarvam|


IX


yac ca daśad-diśi puṇya jagasya

śaikṣa-aśaikṣa-pratyekajinānām

buddha-sutān' atha sarva-jinānāṁ

taṁ anumodayamī ahu sarvam|


(5)


X


ye ca daśad-diśi loka-pradīpā

bodhi vibudhya asaṅgata prāptāḥ

tān ahu sarvi adhyeṣami nāthāṁś

cakru anuttaru varttanatāyai|


XI


ye'pi ca nirvṛti darśitu-kāmās

tān abhiyācami prāñjali-bhūtaḥ

kṣetra-rajopama-kalpa sthihantu

sarva-jagasya hitāya sukhāya|


(6)


XII


vandana-pūjana-deśanatāya

modan'-adhyeṣana-yācanatāya

yac ca śubhaṁ mayi saṁcitu kiṁcid

bodhayi nāmayamī ahu sarvam|


(7)


XIII


pūjita bhontu atītaku buddhā

ye ca dhriyanti daśad-diśi loke

ye ca anāgata te laghu bhontu

pūrṇa-manoratha bodhi-vibuddhā|


XIV


yāvata keci daśad-diśi kṣetrās

te pariśuddha bhavantu udārāḥ

bodhi-drumendra-gatebhi jinebhir

buddha-sutebhi ca bhontu prapūrṇāḥ|


(8)


XV


yāvata keci daśad-diśi sattvās

te sukhitāḥ sada bhontu arogāḥ

sarva-jagasya ca dharmiku artho

bhontu pradakṣiṇu ṛdhyatu āśā|


XVI


bodhi-cariṁ ca ahaṁ caramāṇo

bhavi jāti-smaru sarva-gatīṣu

sarvasu janmasu cyuty-upapattī

pravrajito ahu nityu bhaveyyā|


(9)


XVII

sarva-jinān' anuśikṣayamāṇo

bhadra-cariṁ paripūrayamāṇaḥ

śila-cariṁ vimalāṁ pariśuddhāṁ

nityam akhaṇḍam acchidra careyam|


XVIII


deva-rutebhi ca nāga-rutebhir

yakṣa-kumbhāṇḍa-manuṣya-rutebhiḥ

yāni ca sarva-rutāni jagasya

sarva-ruteṣv ahu deśayi dharmam|


(10)


XIX


peśalu pāramitāsv abhiyukto

bodhiyi cittu ma jātu vimuhyet

ye'pi ca pāpaka āvaraṇīyās

teṣu parikṣayu bhotu aśeṣam|


XX


karmatu kleśatu māra-pathāto

loka-gatīṣu vimuktu careyam

padma yathā salilena aliptaḥ

sūrya śaśī gagane'va asaktaḥ|


(11)


XXI


sarvi apāya-dukhāṁ praśamanto

sarva-jagat sthāpayamānaḥ

sarva-jagasya hitāya careyaṁ

yāvata kṣetra-pathā diśa tāsu|


XXII


sattva-cariṁ anuvartayamāno

bodhi-cariṁ paripūrayamāṇaḥ

bhadra-cariṁ ca prabhāvayamānaḥ

sarvi anāgata-kalpa careyam|


(12)


XXIII


ye ca sabhāgata mama caryāye

tebhi samāgamu nityu bhaveyyā

kāyatu vācatu cetanato vā

eka-cari-praṇidhāna careyam|


XXIV


ye'pi ca mitrā mama hita-kāmā

bhadra-carīya nidarśayitāraḥ

tebhi samāgamu nityu bhaveyyā

tāṁś ca ahaṁ na virāgayi jātu|


(13)


XXV  


dhārayamāṇu jināna sad-dharmaṁ

bodhi-cariṁ paridīpayamānaḥ

bhadra-cariṁ ca viśodhayamānaḥ

sarvi anāgata-kalpa careyam|


XXVI


saṁmukha nityam ahaṁ jina paśye

buddha-sutebhi parīvṛtu nāthān

teṣu ca pūja kareya udārāṁ

sarvi anāgata-kalpa-m-akhinnāḥ|


(14)


XXVII


sarva-bhaveṣu ca saṁsaramāṇaḥ

puṇyatu jñānatu akṣaya-prāptaḥ

prajña-upāya-samādhi-vimokṣaiḥ

sarva-guṇair bhavi akṣaya-kośaḥ|


XXVIII


eka-rajāgri rajopama-kṣetrā

tatra ca kṣetri acintiya buddhān

buddha-sutāna niṣaṇṇaku madhye

paśyiya bodhi-cariṁ caramāṇaḥ|


(15)


XXIX


evam aśeṣata sarva-diśāsu

vāla-patheṣu triyadhva-pramāṇān

buddha-samudr'  atha kṣetra-samudrān

otari cārika-kalpa samudrān|


XXX


eka-svarāṅga-samudra-rutebhiḥ

sarva-jināna svarāṅga-viśuddhim

sarva-jagasya yath' āśaya-ghoṣān

buddha-sarasvatim otari nityam|


(16)


XXXI

teṣu ca akṣaya-ghoṣa-ruteṣu

sarva-triyadhva-gatāna jinānām

cakra-nayaṁ parivartayamāno

buddhi-balena ahaṁ praviśeyam|


XXXII


eka-kṣaṇena anāgata sarvān

kalpa-praveśa ahaṁ praviśeyam

ye'pi ca kalpa triyadhva-pramāṇās

tān kṣaṇa-koṭi-praviṣṭa careyam|


(17)


XXXIII 


ye ce triyadhva-gatā nara-siṁhāṁs

tān ahu paśyiya eka-kṣaṇena

teṣu ca gocarim otari nityaṁ

māya-gatena vimokṣa-balena|


XXXIV


ye ca triyadhvasu kṣetra-viyūhāṁs

tān abhinirhari eka-rajāgre

evam aśeṣata sarva-diśāsu

otari kṣetra-viyūha jinānām|


(18)


XXXV


ye ca anāgata loka-pradīpās

teṣu vibudhyana cakra-pravṛttim

nirvṛti-darśana niṣṭha-praśāntiṁ

sarvi ahaṁ upasaṁkrami nāthān|


XXXVI


ṛddhi-balena samanta-javena

yāna-balena samanta-mukhena

carya-balena samanta-guṇena

maitra-balena samanta-gatena


(19)


XXXVII


puṇya-balena samanta-śubhena

jñāna-balena asaṅga-gatena

prajña-upāya-samādhi-balena

bodhi-balaṁ samudānayamānaḥ|


XXXVIII


karma-balaṁ pariśodhayamānaḥ

kleśa-balaṁ parimardayamānaḥ

māra-balaṁ abalaṁ karamāṇaḥ

pūrayi bhadra-carī-bala sarvān|


(20)


XXXIX


kṣetra-samudra viśodhayamānaḥ

sattva-samudra vimocayamānaḥ

dharma-samudra vipaśyayamāno

jñāna-samudra vigāhayamānaḥ|


XL


carya-samudra viśodhayamānaḥ

praṇidhi-samudra prapūrayamāṇaḥ

buddha-samudra prapūjayamānaḥ

kalpa-samudra careyam akhinnaḥ|


(21)


XLI


ye ca triyadhva-gatāna jinānāṁ

bodhi-cari-praṇidhāna-viśeṣāḥ

tān ahu pūraya sarvi aśeṣān

bhadra-carīya vibudhyiya bodhim|


XLII


jyeṣṭhaku yaḥ sutu sarva-jinānāṁ

yasya ca nāma samantatabhadraḥ

tasya vidusya sabhāga-carīye

nāmayamī kuśalaṁ imu sarvam|


(22)


XLIII


kāyatu vāca manasya viśuddhiś

carya-viśuddhy atha kṣetra-viśuddhiḥ

yādṛśa nāmana bhadra-vidusya

tādṛśa bhotu samaṁ mama tena|


XLIV


bhadra-carīya samanta-śubhāye

mañjuśirī-praṇidhāna careyam

sarvi anāgata-kalpa-m -akhinnaḥ

pūrayi tāṁ kriya sarvi aśeṣām|


(23)


XLV


no ca pramāṇu bhaveyya carīye

no ca pramāṇu bhaveyya guṇānām

apramāṇa cariyāya sthihitvā

jānayi sarvi vikurvitu teṣām|


XLVI


yāvata niṣṭha nabhasya bhaveyyā

sattva aśeṣata niṣṭha tathaiva

karmatu kleśatu yāvata niṣṭhā

tāvata-niṣṭha mama praṇidhānam|


(24)


XLVII 


ye ca daśad-diśi kṣetra anantā

ratna-alaṁkṛtu dadyu jinānām

divya ca mānuṣa saukhya viśiṣṭāṁ

kṣetra-rajopama-kalpa dadeyam|


XLVIII


yaś ca imaṁ pariṇāmana-rājaṁ

śrutva sakṛj janayed adhimuktim

bodhi-varām anuprārthayamāno

agru viśiṣṭa bhaved imu puṇyam|


(25)


XLIX


varjita tena bhavanti apāyā

varjita tena bhavanti kumitrāḥ

kṣipru sa paśyati taṁ amitābhaṁ

yasy imu bhadra-cari-praṇidhānam|


L


lābha sulabdha sujīvitu teṣāṁ

sv-āgata te imu mānuṣa janma

yādṛśa so hi samantatabhadras

te'pi tathā na-cireṇa bhavanti|


(26)


LI


pāpaka pañca anantariyāṇi

yena ajñāna-vaśena kṛtāni

so imu bhadra-cariṁ bhaṇamānaḥ

kṣipru parikṣayu bhoti aśeṣam|


LII


jñānatu rūpatu lakṣaṇataś ca

varṇatu gotratu bhoti-r-upetaḥ

tīrthika-māra-gaṇebhir adhṛṣyaḥ

pūjitu bhoti sa sarva-triloke|


LIII


kṣipru sa gacchati bodhi-drumendra

gatva niṣīdati sattva-hitāya

budhyati bodhi pravartayi cakra

dharṣayi māru sa-sainyaku sarvam|


(27)


LIV 


yo imu bhadra-cari-praṇidhānaṁ

dhārayi vācayi deśayito vā

buddha vijānati yo'tra vipāko

bodhi viśiṣṭa ma kāṅkṣa janetha|


LVI


sarva-triyadhva-gatebhi jinebhir

yā pariṇāmana varṇita agrā

tāya ahaṁ kuśalaṁ imu sarvaṁ

nāmayamī vara-bhadra-carīye|


(28)


LVII


kāla-kṛyāṁ ca ahaṁ karamāṇo

āvaraṇān vinivartiya sarvān

saṁmukha paśyiya taṁ amitābhaṁ

taṁ ca sukhāvati-kṣetra vrajeyam|


(29)


LVIII 


tatra gatasya imi praṇidhānā

āmukhi sarvi bhaveyyu samagrāḥ

tāṁś ca ahaṁ paripūrya aśeṣān

sattva-hitaṁ kari yāvata loke|


LIX


tahi jina-maṇḍali śobhani ramye

padma-vare rucire upapannaḥ

vyākaraṇaṁ ahu tatra labheyyā

saṁmukhato amitābha-jinasya|


LX


vyākaraṇaṁ pratilabhya ca tasmin

nirmita-koṭi-śatebhir anekaiḥ

sattva-hitāni bahūny ahu kuryāṁ

dikṣu daśasv api buddhi-balena|


(30)


LXII


bhadra-cariṁ pariṇāmya yad-āptaṁ

puṇyam anantam atīva viśiṣṭam

tena jagad vyasanaugha-nimagnaṁ

yātv amitābha-puriṁ varam eva|


LXI


bhadra-cari-praṇidhāna paṭhitvā

yat kuśalaṁ mayi saṁcitu kiṁcit

eka-kṣaṇena samṛdhyatu sarvaṁ

tena jagasya śubhaṁ praṇidhānam|


(31)